कृदन्तरूपाणि - प्रति + दरिद्रा + णिच् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदरिद्रणम्
अनीयर्
प्रतिदरिद्रणीयः - प्रतिदरिद्रणीया
ण्वुल्
प्रतिदरिद्रकः - प्रतिदरिद्रिका
तुमुँन्
प्रतिदरिद्रयितुम्
तव्य
प्रतिदरिद्रयितव्यः - प्रतिदरिद्रयितव्या
तृच्
प्रतिदरिद्रयिता - प्रतिदरिद्रयित्री
ल्यप्
प्रतिदरिद्र्य
क्तवतुँ
प्रतिदरिद्रितवान् - प्रतिदरिद्रितवती
क्त
प्रतिदरिद्रितः - प्रतिदरिद्रिता
शतृँ
प्रतिदरिद्रयत् / प्रतिदरिद्रयद् - प्रतिदरिद्रयन्ती
शानच्
प्रतिदरिद्रयमाणः - प्रतिदरिद्रयमाणा
यत्
प्रतिदरिद्र्यः - प्रतिदरिद्र्या
अच्
प्रतिदरिद्रः - प्रतिदरिद्रा
प्रतिदरिद्रः - प्रतिदरिद्रा
युच्
प्रतिदरिद्रणा
अङ्
प्रतिदरिद्रा


सनादि प्रत्ययाः

उपसर्गाः