कृदन्तरूपाणि - अप + दरिद्रा + णिच् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदरिद्रणम्
अनीयर्
अपदरिद्रणीयः - अपदरिद्रणीया
ण्वुल्
अपदरिद्रकः - अपदरिद्रिका
तुमुँन्
अपदरिद्रयितुम्
तव्य
अपदरिद्रयितव्यः - अपदरिद्रयितव्या
तृच्
अपदरिद्रयिता - अपदरिद्रयित्री
ल्यप्
अपदरिद्र्य
क्तवतुँ
अपदरिद्रितवान् - अपदरिद्रितवती
क्त
अपदरिद्रितः - अपदरिद्रिता
शतृँ
अपदरिद्रयत् / अपदरिद्रयद् - अपदरिद्रयन्ती
शानच्
अपदरिद्रयमाणः - अपदरिद्रयमाणा
यत्
अपदरिद्र्यः - अपदरिद्र्या
अच्
अपदरिद्रः - अपदरिद्रा
अपदरिद्रः - अपदरिद्रा
युच्
अपदरिद्रणा
अङ्
अपदरिद्रा


सनादि प्रत्ययाः

उपसर्गाः