कृदन्तरूपाणि - अप + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदिदरिद्रिषणम् / अपदिदरिद्रासनम्
अनीयर्
अपदिदरिद्रिषणीयः / अपदिदरिद्रासनीयः - अपदिदरिद्रिषणीया / अपदिदरिद्रासनीया
ण्वुल्
अपदिदरिद्रिषकः / अपदिदरिद्रासकः - अपदिदरिद्रिषिका / अपदिदरिद्रासिका
तुमुँन्
अपदिदरिद्रिषितुम् / अपदिदरिद्रासितुम्
तव्य
अपदिदरिद्रिषितव्यः / अपदिदरिद्रासितव्यः - अपदिदरिद्रिषितव्या / अपदिदरिद्रासितव्या
तृच्
अपदिदरिद्रिषिता / अपदिदरिद्रासिता - अपदिदरिद्रिषित्री / अपदिदरिद्रासित्री
ल्यप्
अपदिदरिद्रिष्य / अपदिदरिद्रास्य
क्तवतुँ
अपदिदरिद्रिषितवान् / अपदिदरिद्रासितवान् - अपदिदरिद्रिषितवती / अपदिदरिद्रासितवती
क्त
अपदिदरिद्रिषितः / अपदिदरिद्रासितः - अपदिदरिद्रिषिता / अपदिदरिद्रासिता
शतृँ
अपदिदरिद्रिषत् / अपदिदरिद्रिषद् / अपदिदरिद्रासत् / अपदिदरिद्रासद् - अपदिदरिद्रिषन्ती / अपदिदरिद्रासन्ती
यत्
अपदिदरिद्रिष्यः / अपदिदरिद्रास्यः - अपदिदरिद्रिष्या / अपदिदरिद्रास्या
अच्
अपदिदरिद्रिषः / अपदिदरिद्रासः - अपदिदरिद्रिषा - अपदिदरिद्रासा
घञ्
अपदिदरिद्रिषः / अपदिदरिद्रासः
अपदिदरिद्रिषः / अपदिदरिद्रासः - अपदिदरिद्रिषा / अपदिदरिद्रासा
अपदिदरिद्रिषा / अपदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः