कृदन्तरूपाणि - उत् + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दिदरिद्रिषणम् / उद्दिदरिद्रासनम्
अनीयर्
उद्दिदरिद्रिषणीयः / उद्दिदरिद्रासनीयः - उद्दिदरिद्रिषणीया / उद्दिदरिद्रासनीया
ण्वुल्
उद्दिदरिद्रिषकः / उद्दिदरिद्रासकः - उद्दिदरिद्रिषिका / उद्दिदरिद्रासिका
तुमुँन्
उद्दिदरिद्रिषितुम् / उद्दिदरिद्रासितुम्
तव्य
उद्दिदरिद्रिषितव्यः / उद्दिदरिद्रासितव्यः - उद्दिदरिद्रिषितव्या / उद्दिदरिद्रासितव्या
तृच्
उद्दिदरिद्रिषिता / उद्दिदरिद्रासिता - उद्दिदरिद्रिषित्री / उद्दिदरिद्रासित्री
ल्यप्
उद्दिदरिद्रिष्य / उद्दिदरिद्रास्य
क्तवतुँ
उद्दिदरिद्रिषितवान् / उद्दिदरिद्रासितवान् - उद्दिदरिद्रिषितवती / उद्दिदरिद्रासितवती
क्त
उद्दिदरिद्रिषितः / उद्दिदरिद्रासितः - उद्दिदरिद्रिषिता / उद्दिदरिद्रासिता
शतृँ
उद्दिदरिद्रिषत् / उद्दिदरिद्रिषद् / उद्दिदरिद्रासत् / उद्दिदरिद्रासद् - उद्दिदरिद्रिषन्ती / उद्दिदरिद्रासन्ती
यत्
उद्दिदरिद्रिष्यः / उद्दिदरिद्रास्यः - उद्दिदरिद्रिष्या / उद्दिदरिद्रास्या
अच्
उद्दिदरिद्रिषः / उद्दिदरिद्रासः - उद्दिदरिद्रिषा - उद्दिदरिद्रासा
घञ्
उद्दिदरिद्रिषः / उद्दिदरिद्रासः
उद्दिदरिद्रिषः / उद्दिदरिद्रासः - उद्दिदरिद्रिषा / उद्दिदरिद्रासा
उद्दिदरिद्रिषा / उद्दिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः