कृदन्तरूपाणि - सु + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदिदरिद्रिषणम् / सुदिदरिद्रासनम्
अनीयर्
सुदिदरिद्रिषणीयः / सुदिदरिद्रासनीयः - सुदिदरिद्रिषणीया / सुदिदरिद्रासनीया
ण्वुल्
सुदिदरिद्रिषकः / सुदिदरिद्रासकः - सुदिदरिद्रिषिका / सुदिदरिद्रासिका
तुमुँन्
सुदिदरिद्रिषितुम् / सुदिदरिद्रासितुम्
तव्य
सुदिदरिद्रिषितव्यः / सुदिदरिद्रासितव्यः - सुदिदरिद्रिषितव्या / सुदिदरिद्रासितव्या
तृच्
सुदिदरिद्रिषिता / सुदिदरिद्रासिता - सुदिदरिद्रिषित्री / सुदिदरिद्रासित्री
ल्यप्
सुदिदरिद्रिष्य / सुदिदरिद्रास्य
क्तवतुँ
सुदिदरिद्रिषितवान् / सुदिदरिद्रासितवान् - सुदिदरिद्रिषितवती / सुदिदरिद्रासितवती
क्त
सुदिदरिद्रिषितः / सुदिदरिद्रासितः - सुदिदरिद्रिषिता / सुदिदरिद्रासिता
शतृँ
सुदिदरिद्रिषत् / सुदिदरिद्रिषद् / सुदिदरिद्रासत् / सुदिदरिद्रासद् - सुदिदरिद्रिषन्ती / सुदिदरिद्रासन्ती
यत्
सुदिदरिद्रिष्यः / सुदिदरिद्रास्यः - सुदिदरिद्रिष्या / सुदिदरिद्रास्या
अच्
सुदिदरिद्रिषः / सुदिदरिद्रासः - सुदिदरिद्रिषा - सुदिदरिद्रासा
घञ्
सुदिदरिद्रिषः / सुदिदरिद्रासः
सुदिदरिद्रिषः / सुदिदरिद्रासः - सुदिदरिद्रिषा / सुदिदरिद्रासा
सुदिदरिद्रिषा / सुदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः