कृदन्तरूपाणि - अव + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिदरिद्रिषणम् / अवदिदरिद्रासनम्
अनीयर्
अवदिदरिद्रिषणीयः / अवदिदरिद्रासनीयः - अवदिदरिद्रिषणीया / अवदिदरिद्रासनीया
ण्वुल्
अवदिदरिद्रिषकः / अवदिदरिद्रासकः - अवदिदरिद्रिषिका / अवदिदरिद्रासिका
तुमुँन्
अवदिदरिद्रिषितुम् / अवदिदरिद्रासितुम्
तव्य
अवदिदरिद्रिषितव्यः / अवदिदरिद्रासितव्यः - अवदिदरिद्रिषितव्या / अवदिदरिद्रासितव्या
तृच्
अवदिदरिद्रिषिता / अवदिदरिद्रासिता - अवदिदरिद्रिषित्री / अवदिदरिद्रासित्री
ल्यप्
अवदिदरिद्रिष्य / अवदिदरिद्रास्य
क्तवतुँ
अवदिदरिद्रिषितवान् / अवदिदरिद्रासितवान् - अवदिदरिद्रिषितवती / अवदिदरिद्रासितवती
क्त
अवदिदरिद्रिषितः / अवदिदरिद्रासितः - अवदिदरिद्रिषिता / अवदिदरिद्रासिता
शतृँ
अवदिदरिद्रिषत् / अवदिदरिद्रिषद् / अवदिदरिद्रासत् / अवदिदरिद्रासद् - अवदिदरिद्रिषन्ती / अवदिदरिद्रासन्ती
यत्
अवदिदरिद्रिष्यः / अवदिदरिद्रास्यः - अवदिदरिद्रिष्या / अवदिदरिद्रास्या
अच्
अवदिदरिद्रिषः / अवदिदरिद्रासः - अवदिदरिद्रिषा - अवदिदरिद्रासा
घञ्
अवदिदरिद्रिषः / अवदिदरिद्रासः
अवदिदरिद्रिषः / अवदिदरिद्रासः - अवदिदरिद्रिषा / अवदिदरिद्रासा
अवदिदरिद्रिषा / अवदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः