कृदन्तरूपाणि - परा + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिदरिद्रिषणम् / परादिदरिद्रासनम्
अनीयर्
परादिदरिद्रिषणीयः / परादिदरिद्रासनीयः - परादिदरिद्रिषणीया / परादिदरिद्रासनीया
ण्वुल्
परादिदरिद्रिषकः / परादिदरिद्रासकः - परादिदरिद्रिषिका / परादिदरिद्रासिका
तुमुँन्
परादिदरिद्रिषितुम् / परादिदरिद्रासितुम्
तव्य
परादिदरिद्रिषितव्यः / परादिदरिद्रासितव्यः - परादिदरिद्रिषितव्या / परादिदरिद्रासितव्या
तृच्
परादिदरिद्रिषिता / परादिदरिद्रासिता - परादिदरिद्रिषित्री / परादिदरिद्रासित्री
ल्यप्
परादिदरिद्रिष्य / परादिदरिद्रास्य
क्तवतुँ
परादिदरिद्रिषितवान् / परादिदरिद्रासितवान् - परादिदरिद्रिषितवती / परादिदरिद्रासितवती
क्त
परादिदरिद्रिषितः / परादिदरिद्रासितः - परादिदरिद्रिषिता / परादिदरिद्रासिता
शतृँ
परादिदरिद्रिषत् / परादिदरिद्रिषद् / परादिदरिद्रासत् / परादिदरिद्रासद् - परादिदरिद्रिषन्ती / परादिदरिद्रासन्ती
यत्
परादिदरिद्रिष्यः / परादिदरिद्रास्यः - परादिदरिद्रिष्या / परादिदरिद्रास्या
अच्
परादिदरिद्रिषः / परादिदरिद्रासः - परादिदरिद्रिषा - परादिदरिद्रासा
घञ्
परादिदरिद्रिषः / परादिदरिद्रासः
परादिदरिद्रिषः / परादिदरिद्रासः - परादिदरिद्रिषा / परादिदरिद्रासा
परादिदरिद्रिषा / परादिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः