कृदन्तरूपाणि - आङ् + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदिदरिद्रिषणम् / आदिदरिद्रासनम्
अनीयर्
आदिदरिद्रिषणीयः / आदिदरिद्रासनीयः - आदिदरिद्रिषणीया / आदिदरिद्रासनीया
ण्वुल्
आदिदरिद्रिषकः / आदिदरिद्रासकः - आदिदरिद्रिषिका / आदिदरिद्रासिका
तुमुँन्
आदिदरिद्रिषितुम् / आदिदरिद्रासितुम्
तव्य
आदिदरिद्रिषितव्यः / आदिदरिद्रासितव्यः - आदिदरिद्रिषितव्या / आदिदरिद्रासितव्या
तृच्
आदिदरिद्रिषिता / आदिदरिद्रासिता - आदिदरिद्रिषित्री / आदिदरिद्रासित्री
ल्यप्
आदिदरिद्रिष्य / आदिदरिद्रास्य
क्तवतुँ
आदिदरिद्रिषितवान् / आदिदरिद्रासितवान् - आदिदरिद्रिषितवती / आदिदरिद्रासितवती
क्त
आदिदरिद्रिषितः / आदिदरिद्रासितः - आदिदरिद्रिषिता / आदिदरिद्रासिता
शतृँ
आदिदरिद्रिषत् / आदिदरिद्रिषद् / आदिदरिद्रासत् / आदिदरिद्रासद् - आदिदरिद्रिषन्ती / आदिदरिद्रासन्ती
यत्
आदिदरिद्रिष्यः / आदिदरिद्रास्यः - आदिदरिद्रिष्या / आदिदरिद्रास्या
अच्
आदिदरिद्रिषः / आदिदरिद्रासः - आदिदरिद्रिषा - आदिदरिद्रासा
घञ्
आदिदरिद्रिषः / आदिदरिद्रासः
आदिदरिद्रिषः / आदिदरिद्रासः - आदिदरिद्रिषा / आदिदरिद्रासा
आदिदरिद्रिषा / आदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः