कृदन्तरूपाणि - प्र + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिदरिद्रिषणम् / प्रदिदरिद्रासनम्
अनीयर्
प्रदिदरिद्रिषणीयः / प्रदिदरिद्रासनीयः - प्रदिदरिद्रिषणीया / प्रदिदरिद्रासनीया
ण्वुल्
प्रदिदरिद्रिषकः / प्रदिदरिद्रासकः - प्रदिदरिद्रिषिका / प्रदिदरिद्रासिका
तुमुँन्
प्रदिदरिद्रिषितुम् / प्रदिदरिद्रासितुम्
तव्य
प्रदिदरिद्रिषितव्यः / प्रदिदरिद्रासितव्यः - प्रदिदरिद्रिषितव्या / प्रदिदरिद्रासितव्या
तृच्
प्रदिदरिद्रिषिता / प्रदिदरिद्रासिता - प्रदिदरिद्रिषित्री / प्रदिदरिद्रासित्री
ल्यप्
प्रदिदरिद्रिष्य / प्रदिदरिद्रास्य
क्तवतुँ
प्रदिदरिद्रिषितवान् / प्रदिदरिद्रासितवान् - प्रदिदरिद्रिषितवती / प्रदिदरिद्रासितवती
क्त
प्रदिदरिद्रिषितः / प्रदिदरिद्रासितः - प्रदिदरिद्रिषिता / प्रदिदरिद्रासिता
शतृँ
प्रदिदरिद्रिषत् / प्रदिदरिद्रिषद् / प्रदिदरिद्रासत् / प्रदिदरिद्रासद् - प्रदिदरिद्रिषन्ती / प्रदिदरिद्रासन्ती
यत्
प्रदिदरिद्रिष्यः / प्रदिदरिद्रास्यः - प्रदिदरिद्रिष्या / प्रदिदरिद्रास्या
अच्
प्रदिदरिद्रिषः / प्रदिदरिद्रासः - प्रदिदरिद्रिषा - प्रदिदरिद्रासा
घञ्
प्रदिदरिद्रिषः / प्रदिदरिद्रासः
प्रदिदरिद्रिषः / प्रदिदरिद्रासः - प्रदिदरिद्रिषा / प्रदिदरिद्रासा
प्रदिदरिद्रिषा / प्रदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः