कृदन्तरूपाणि - दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदरिद्रिषणम् / दिदरिद्रासनम्
अनीयर्
दिदरिद्रिषणीयः / दिदरिद्रासनीयः - दिदरिद्रिषणीया / दिदरिद्रासनीया
ण्वुल्
दिदरिद्रिषकः / दिदरिद्रासकः - दिदरिद्रिषिका / दिदरिद्रासिका
तुमुँन्
दिदरिद्रिषितुम् / दिदरिद्रासितुम्
तव्य
दिदरिद्रिषितव्यः / दिदरिद्रासितव्यः - दिदरिद्रिषितव्या / दिदरिद्रासितव्या
तृच्
दिदरिद्रिषिता / दिदरिद्रासिता - दिदरिद्रिषित्री / दिदरिद्रासित्री
क्त्वा
दिदरिद्रिषित्वा / दिदरिद्रासित्वा
क्तवतुँ
दिदरिद्रिषितवान् / दिदरिद्रासितवान् - दिदरिद्रिषितवती / दिदरिद्रासितवती
क्त
दिदरिद्रिषितः / दिदरिद्रासितः - दिदरिद्रिषिता / दिदरिद्रासिता
शतृँ
दिदरिद्रिषत् / दिदरिद्रिषद् / दिदरिद्रासत् / दिदरिद्रासद् - दिदरिद्रिषन्ती / दिदरिद्रासन्ती
यत्
दिदरिद्रिष्यः / दिदरिद्रास्यः - दिदरिद्रिष्या / दिदरिद्रास्या
अच्
दिदरिद्रिषः / दिदरिद्रासः - दिदरिद्रिषा - दिदरिद्रासा
घञ्
दिदरिद्रिषः / दिदरिद्रासः
दिदरिद्रिषा / दिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः