कृदन्तरूपाणि - अभि + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिदरिद्रिषणम् / अभिदिदरिद्रासनम्
अनीयर्
अभिदिदरिद्रिषणीयः / अभिदिदरिद्रासनीयः - अभिदिदरिद्रिषणीया / अभिदिदरिद्रासनीया
ण्वुल्
अभिदिदरिद्रिषकः / अभिदिदरिद्रासकः - अभिदिदरिद्रिषिका / अभिदिदरिद्रासिका
तुमुँन्
अभिदिदरिद्रिषितुम् / अभिदिदरिद्रासितुम्
तव्य
अभिदिदरिद्रिषितव्यः / अभिदिदरिद्रासितव्यः - अभिदिदरिद्रिषितव्या / अभिदिदरिद्रासितव्या
तृच्
अभिदिदरिद्रिषिता / अभिदिदरिद्रासिता - अभिदिदरिद्रिषित्री / अभिदिदरिद्रासित्री
ल्यप्
अभिदिदरिद्रिष्य / अभिदिदरिद्रास्य
क्तवतुँ
अभिदिदरिद्रिषितवान् / अभिदिदरिद्रासितवान् - अभिदिदरिद्रिषितवती / अभिदिदरिद्रासितवती
क्त
अभिदिदरिद्रिषितः / अभिदिदरिद्रासितः - अभिदिदरिद्रिषिता / अभिदिदरिद्रासिता
शतृँ
अभिदिदरिद्रिषत् / अभिदिदरिद्रिषद् / अभिदिदरिद्रासत् / अभिदिदरिद्रासद् - अभिदिदरिद्रिषन्ती / अभिदिदरिद्रासन्ती
यत्
अभिदिदरिद्रिष्यः / अभिदिदरिद्रास्यः - अभिदिदरिद्रिष्या / अभिदिदरिद्रास्या
अच्
अभिदिदरिद्रिषः / अभिदिदरिद्रासः - अभिदिदरिद्रिषा - अभिदिदरिद्रासा
घञ्
अभिदिदरिद्रिषः / अभिदिदरिद्रासः
अभिदिदरिद्रिषः / अभिदिदरिद्रासः - अभिदिदरिद्रिषा / अभिदिदरिद्रासा
अभिदिदरिद्रिषा / अभिदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः