कृदन्तरूपाणि - दुस् + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दिदरिद्रिषणम् / दुर्दिदरिद्रासनम्
अनीयर्
दुर्दिदरिद्रिषणीयः / दुर्दिदरिद्रासनीयः - दुर्दिदरिद्रिषणीया / दुर्दिदरिद्रासनीया
ण्वुल्
दुर्दिदरिद्रिषकः / दुर्दिदरिद्रासकः - दुर्दिदरिद्रिषिका / दुर्दिदरिद्रासिका
तुमुँन्
दुर्दिदरिद्रिषितुम् / दुर्दिदरिद्रासितुम्
तव्य
दुर्दिदरिद्रिषितव्यः / दुर्दिदरिद्रासितव्यः - दुर्दिदरिद्रिषितव्या / दुर्दिदरिद्रासितव्या
तृच्
दुर्दिदरिद्रिषिता / दुर्दिदरिद्रासिता - दुर्दिदरिद्रिषित्री / दुर्दिदरिद्रासित्री
ल्यप्
दुर्दिदरिद्रिष्य / दुर्दिदरिद्रास्य
क्तवतुँ
दुर्दिदरिद्रिषितवान् / दुर्दिदरिद्रासितवान् - दुर्दिदरिद्रिषितवती / दुर्दिदरिद्रासितवती
क्त
दुर्दिदरिद्रिषितः / दुर्दिदरिद्रासितः - दुर्दिदरिद्रिषिता / दुर्दिदरिद्रासिता
शतृँ
दुर्दिदरिद्रिषत् / दुर्दिदरिद्रिषद् / दुर्दिदरिद्रासत् / दुर्दिदरिद्रासद् - दुर्दिदरिद्रिषन्ती / दुर्दिदरिद्रासन्ती
यत्
दुर्दिदरिद्रिष्यः / दुर्दिदरिद्रास्यः - दुर्दिदरिद्रिष्या / दुर्दिदरिद्रास्या
अच्
दुर्दिदरिद्रिषः / दुर्दिदरिद्रासः - दुर्दिदरिद्रिषा - दुर्दिदरिद्रासा
घञ्
दुर्दिदरिद्रिषः / दुर्दिदरिद्रासः
दुर्दिदरिद्रिषः / दुर्दिदरिद्रासः - दुर्दिदरिद्रिषा / दुर्दिदरिद्रासा
दुर्दिदरिद्रिषा / दुर्दिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः