कृदन्तरूपाणि - निर् + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदरिद्रिषणम् / निर्दिदरिद्रासनम्
अनीयर्
निर्दिदरिद्रिषणीयः / निर्दिदरिद्रासनीयः - निर्दिदरिद्रिषणीया / निर्दिदरिद्रासनीया
ण्वुल्
निर्दिदरिद्रिषकः / निर्दिदरिद्रासकः - निर्दिदरिद्रिषिका / निर्दिदरिद्रासिका
तुमुँन्
निर्दिदरिद्रिषितुम् / निर्दिदरिद्रासितुम्
तव्य
निर्दिदरिद्रिषितव्यः / निर्दिदरिद्रासितव्यः - निर्दिदरिद्रिषितव्या / निर्दिदरिद्रासितव्या
तृच्
निर्दिदरिद्रिषिता / निर्दिदरिद्रासिता - निर्दिदरिद्रिषित्री / निर्दिदरिद्रासित्री
ल्यप्
निर्दिदरिद्रिष्य / निर्दिदरिद्रास्य
क्तवतुँ
निर्दिदरिद्रिषितवान् / निर्दिदरिद्रासितवान् - निर्दिदरिद्रिषितवती / निर्दिदरिद्रासितवती
क्त
निर्दिदरिद्रिषितः / निर्दिदरिद्रासितः - निर्दिदरिद्रिषिता / निर्दिदरिद्रासिता
शतृँ
निर्दिदरिद्रिषत् / निर्दिदरिद्रिषद् / निर्दिदरिद्रासत् / निर्दिदरिद्रासद् - निर्दिदरिद्रिषन्ती / निर्दिदरिद्रासन्ती
यत्
निर्दिदरिद्रिष्यः / निर्दिदरिद्रास्यः - निर्दिदरिद्रिष्या / निर्दिदरिद्रास्या
अच्
निर्दिदरिद्रिषः / निर्दिदरिद्रासः - निर्दिदरिद्रिषा - निर्दिदरिद्रासा
घञ्
निर्दिदरिद्रिषः / निर्दिदरिद्रासः
निर्दिदरिद्रिषः / निर्दिदरिद्रासः - निर्दिदरिद्रिषा / निर्दिदरिद्रासा
निर्दिदरिद्रिषा / निर्दिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः