कृदन्तरूपाणि - निर् + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदरिद्रयिषणम्
अनीयर्
निर्दिदरिद्रयिषणीयः - निर्दिदरिद्रयिषणीया
ण्वुल्
निर्दिदरिद्रयिषकः - निर्दिदरिद्रयिषिका
तुमुँन्
निर्दिदरिद्रयिषितुम्
तव्य
निर्दिदरिद्रयिषितव्यः - निर्दिदरिद्रयिषितव्या
तृच्
निर्दिदरिद्रयिषिता - निर्दिदरिद्रयिषित्री
ल्यप्
निर्दिदरिद्रयिष्य
क्तवतुँ
निर्दिदरिद्रयिषितवान् - निर्दिदरिद्रयिषितवती
क्त
निर्दिदरिद्रयिषितः - निर्दिदरिद्रयिषिता
शतृँ
निर्दिदरिद्रयिषत् / निर्दिदरिद्रयिषद् - निर्दिदरिद्रयिषन्ती
शानच्
निर्दिदरिद्रयिषमाणः - निर्दिदरिद्रयिषमाणा
यत्
निर्दिदरिद्रयिष्यः - निर्दिदरिद्रयिष्या
अच्
निर्दिदरिद्रयिषः - निर्दिदरिद्रयिषा
घञ्
निर्दिदरिद्रयिषः
निर्दिदरिद्रयिषः - निर्दिदरिद्रयिषा
निर्दिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः