कृदन्तरूपाणि - प्र + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिदरिद्रयिषणम्
अनीयर्
प्रदिदरिद्रयिषणीयः - प्रदिदरिद्रयिषणीया
ण्वुल्
प्रदिदरिद्रयिषकः - प्रदिदरिद्रयिषिका
तुमुँन्
प्रदिदरिद्रयिषितुम्
तव्य
प्रदिदरिद्रयिषितव्यः - प्रदिदरिद्रयिषितव्या
तृच्
प्रदिदरिद्रयिषिता - प्रदिदरिद्रयिषित्री
ल्यप्
प्रदिदरिद्रयिष्य
क्तवतुँ
प्रदिदरिद्रयिषितवान् - प्रदिदरिद्रयिषितवती
क्त
प्रदिदरिद्रयिषितः - प्रदिदरिद्रयिषिता
शतृँ
प्रदिदरिद्रयिषत् / प्रदिदरिद्रयिषद् - प्रदिदरिद्रयिषन्ती
शानच्
प्रदिदरिद्रयिषमाणः - प्रदिदरिद्रयिषमाणा
यत्
प्रदिदरिद्रयिष्यः - प्रदिदरिद्रयिष्या
अच्
प्रदिदरिद्रयिषः - प्रदिदरिद्रयिषा
घञ्
प्रदिदरिद्रयिषः
प्रदिदरिद्रयिषः - प्रदिदरिद्रयिषा
प्रदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः