कृदन्तरूपाणि - अव + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिदरिद्रयिषणम्
अनीयर्
अवदिदरिद्रयिषणीयः - अवदिदरिद्रयिषणीया
ण्वुल्
अवदिदरिद्रयिषकः - अवदिदरिद्रयिषिका
तुमुँन्
अवदिदरिद्रयिषितुम्
तव्य
अवदिदरिद्रयिषितव्यः - अवदिदरिद्रयिषितव्या
तृच्
अवदिदरिद्रयिषिता - अवदिदरिद्रयिषित्री
ल्यप्
अवदिदरिद्रयिष्य
क्तवतुँ
अवदिदरिद्रयिषितवान् - अवदिदरिद्रयिषितवती
क्त
अवदिदरिद्रयिषितः - अवदिदरिद्रयिषिता
शतृँ
अवदिदरिद्रयिषत् / अवदिदरिद्रयिषद् - अवदिदरिद्रयिषन्ती
शानच्
अवदिदरिद्रयिषमाणः - अवदिदरिद्रयिषमाणा
यत्
अवदिदरिद्रयिष्यः - अवदिदरिद्रयिष्या
अच्
अवदिदरिद्रयिषः - अवदिदरिद्रयिषा
घञ्
अवदिदरिद्रयिषः
अवदिदरिद्रयिषः - अवदिदरिद्रयिषा
अवदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः