कृदन्तरूपाणि - दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदरिद्रयिषणम्
अनीयर्
दिदरिद्रयिषणीयः - दिदरिद्रयिषणीया
ण्वुल्
दिदरिद्रयिषकः - दिदरिद्रयिषिका
तुमुँन्
दिदरिद्रयिषितुम्
तव्य
दिदरिद्रयिषितव्यः - दिदरिद्रयिषितव्या
तृच्
दिदरिद्रयिषिता - दिदरिद्रयिषित्री
क्त्वा
दिदरिद्रयिषित्वा
क्तवतुँ
दिदरिद्रयिषितवान् - दिदरिद्रयिषितवती
क्त
दिदरिद्रयिषितः - दिदरिद्रयिषिता
शतृँ
दिदरिद्रयिषत् / दिदरिद्रयिषद् - दिदरिद्रयिषन्ती
शानच्
दिदरिद्रयिषमाणः - दिदरिद्रयिषमाणा
यत्
दिदरिद्रयिष्यः - दिदरिद्रयिष्या
अच्
दिदरिद्रयिषः - दिदरिद्रयिषा
घञ्
दिदरिद्रयिषः
दिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः