कृदन्तरूपाणि - परा + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्ययनम्
अनीयर्
पराध्ययनीयः - पराध्ययनीया
ण्वुल्
पराध्यायकः - पराध्यायिका
तुमुँन्
पराध्येतुम्
तव्य
पराध्येतव्यः - पराध्येतव्या
तृच्
पराध्येता - पराध्येत्री
ल्यप्
पराधीत्य
क्तवतुँ
पराधीतवान् - पराधीतवती
क्त
पराधीतः - पराधीता
शानच्
पराधीयानः - पराधीयाना
यत्
पराध्येयः - पराध्येया
अच्
पराध्ययः - पराध्यया
घञ्
पराध्यायः
क्तिन्
पराधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः