कृदन्तरूपाणि - प्र + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राध्ययनम्
अनीयर्
प्राध्ययनीयः - प्राध्ययनीया
ण्वुल्
प्राध्यायकः - प्राध्यायिका
तुमुँन्
प्राध्येतुम्
तव्य
प्राध्येतव्यः - प्राध्येतव्या
तृच्
प्राध्येता - प्राध्येत्री
ल्यप्
प्राधीत्य
क्तवतुँ
प्राधीतवान् - प्राधीतवती
क्त
प्राधीतः - प्राधीता
शानच्
प्राधीयानः - प्राधीयाना
यत्
प्राध्येयः - प्राध्येया
अच्
प्राध्ययः - प्राध्यया
घञ्
प्राध्यायः
क्तिन्
प्राधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः