कृदन्तरूपाणि - उप + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाध्ययनम्
अनीयर्
उपाध्ययनीयः - उपाध्ययनीया
ण्वुल्
उपाध्यायकः - उपाध्यायिका
तुमुँन्
उपाध्येतुम्
तव्य
उपाध्येतव्यः - उपाध्येतव्या
तृच्
उपाध्येता - उपाध्येत्री
ल्यप्
उपाधीत्य
क्तवतुँ
उपाधीतवान् - उपाधीतवती
क्त
उपाधीतः - उपाधीता
शानच्
उपाधीयानः - उपाधीयाना
यत्
उपाध्येयः - उपाध्येया
अच्
उपाध्ययः - उपाध्यया
घञ्
उपाध्यायः
क्तिन्
उपाधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः