कृदन्तरूपाणि - अप + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाध्ययनम्
अनीयर्
अपाध्ययनीयः - अपाध्ययनीया
ण्वुल्
अपाध्यायकः - अपाध्यायिका
तुमुँन्
अपाध्येतुम्
तव्य
अपाध्येतव्यः - अपाध्येतव्या
तृच्
अपाध्येता - अपाध्येत्री
ल्यप्
अपाधीत्य
क्तवतुँ
अपाधीतवान् - अपाधीतवती
क्त
अपाधीतः - अपाधीता
शानच्
अपाधीयानः - अपाधीयाना
यत्
अपाध्येयः - अपाध्येया
अच्
अपाध्ययः - अपाध्यया
घञ्
अपाध्यायः
क्तिन्
अपाधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः