कृदन्तरूपाणि - दुर् + अधि + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरध्ययनम्
अनीयर्
दुरध्ययनीयः - दुरध्ययनीया
ण्वुल्
दुरध्यायकः - दुरध्यायिका
तुमुँन्
दुरध्येतुम्
तव्य
दुरध्येतव्यः - दुरध्येतव्या
तृच्
दुरध्येता - दुरध्येत्री
ल्यप्
दुरधीत्य
क्तवतुँ
दुरधीतवान् - दुरधीतवती
क्त
दुरधीतः - दुरधीता
शानच्
दुरधीयानः - दुरधीयाना
यत्
दुरध्येयः - दुरध्येया
अच्
दुरध्ययः - दुरध्यया
घञ्
दुरध्यायः
क्तिन्
दुरधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः