कृदन्तरूपाणि - उत् + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदध्ययनम्
अनीयर्
उदध्ययनीयः - उदध्ययनीया
ण्वुल्
उदध्यायकः - उदध्यायिका
तुमुँन्
उदध्येतुम्
तव्य
उदध्येतव्यः - उदध्येतव्या
तृच्
उदध्येता - उदध्येत्री
ल्यप्
उदधीत्य
क्तवतुँ
उदधीतवान् - उदधीतवती
क्त
उदधीतः - उदधीता
शानच्
उदधीयानः - उदधीयाना
यत्
उदध्येयः - उदध्येया
अच्
उदध्ययः - उदध्यया
घञ्
उदध्यायः
क्तिन्
उदधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः