कृदन्तरूपाणि - अति + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यध्ययनम्
अनीयर्
अत्यध्ययनीयः - अत्यध्ययनीया
ण्वुल्
अत्यध्यायकः - अत्यध्यायिका
तुमुँन्
अत्यध्येतुम्
तव्य
अत्यध्येतव्यः - अत्यध्येतव्या
तृच्
अत्यध्येता - अत्यध्येत्री
ल्यप्
अत्यधीत्य
क्तवतुँ
अत्यधीतवान् - अत्यधीतवती
क्त
अत्यधीतः - अत्यधीता
शानच्
अत्यधीयानः - अत्यधीयाना
यत्
अत्यध्येयः - अत्यध्येया
अच्
अत्यध्ययः - अत्यध्यया
घञ्
अत्यध्यायः
क्तिन्
अत्यधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः