कृदन्तरूपाणि - सम् + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समध्ययनम्
अनीयर्
समध्ययनीयः - समध्ययनीया
ण्वुल्
समध्यायकः - समध्यायिका
तुमुँन्
समध्येतुम्
तव्य
समध्येतव्यः - समध्येतव्या
तृच्
समध्येता - समध्येत्री
ल्यप्
समधीत्य
क्तवतुँ
समधीतवान् - समधीतवती
क्त
समधीतः - समधीता
शानच्
समधीयानः - समधीयाना
यत्
समध्येयः - समध्येया
अच्
समध्ययः - समध्यया
घञ्
समध्यायः
क्तिन्
समधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः