कृदन्तरूपाणि - नि + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यध्ययनम्
अनीयर्
न्यध्ययनीयः - न्यध्ययनीया
ण्वुल्
न्यध्यायकः - न्यध्यायिका
तुमुँन्
न्यध्येतुम्
तव्य
न्यध्येतव्यः - न्यध्येतव्या
तृच्
न्यध्येता - न्यध्येत्री
ल्यप्
न्यधीत्य
क्तवतुँ
न्यधीतवान् - न्यधीतवती
क्त
न्यधीतः - न्यधीता
शानच्
न्यधीयानः - न्यधीयाना
यत्
न्यध्येयः - न्यध्येया
अच्
न्यध्ययः - न्यध्यया
घञ्
न्यध्यायः
क्तिन्
न्यधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः