कृदन्तरूपाणि - प्रति + अधि + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यध्ययनम्
अनीयर्
प्रत्यध्ययनीयः - प्रत्यध्ययनीया
ण्वुल्
प्रत्यध्यायकः - प्रत्यध्यायिका
तुमुँन्
प्रत्यध्येतुम्
तव्य
प्रत्यध्येतव्यः - प्रत्यध्येतव्या
तृच्
प्रत्यध्येता - प्रत्यध्येत्री
ल्यप्
प्रत्यधीत्य
क्तवतुँ
प्रत्यधीतवान् - प्रत्यधीतवती
क्त
प्रत्यधीतः - प्रत्यधीता
शानच्
प्रत्यधीयानः - प्रत्यधीयाना
यत्
प्रत्यध्येयः - प्रत्यध्येया
अच्
प्रत्यध्ययः - प्रत्यध्यया
घञ्
प्रत्यध्यायः
क्तिन्
प्रत्यधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः