कृदन्तरूपाणि - अव + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवाध्ययनम्
अनीयर्
अवाध्ययनीयः - अवाध्ययनीया
ण्वुल्
अवाध्यायकः - अवाध्यायिका
तुमुँन्
अवाध्येतुम्
तव्य
अवाध्येतव्यः - अवाध्येतव्या
तृच्
अवाध्येता - अवाध्येत्री
ल्यप्
अवाधीत्य
क्तवतुँ
अवाधीतवान् - अवाधीतवती
क्त
अवाधीतः - अवाधीता
शानच्
अवाधीयानः - अवाधीयाना
यत्
अवाध्येयः - अवाध्येया
अच्
अवाध्ययः - अवाध्यया
घञ्
अवाध्यायः
क्तिन्
अवाधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः