कृदन्तरूपाणि - अपि + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यध्ययनम्
अनीयर्
अप्यध्ययनीयः - अप्यध्ययनीया
ण्वुल्
अप्यध्यायकः - अप्यध्यायिका
तुमुँन्
अप्यध्येतुम्
तव्य
अप्यध्येतव्यः - अप्यध्येतव्या
तृच्
अप्यध्येता - अप्यध्येत्री
ल्यप्
अप्यधीत्य
क्तवतुँ
अप्यधीतवान् - अप्यधीतवती
क्त
अप्यधीतः - अप्यधीता
शानच्
अप्यधीयानः - अप्यधीयाना
यत्
अप्यध्येयः - अप्यध्येया
अच्
अप्यध्ययः - अप्यध्यया
घञ्
अप्यध्यायः
क्तिन्
अप्यधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः