कृदन्तरूपाणि - निस् + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरध्ययनम्
अनीयर्
निरध्ययनीयः - निरध्ययनीया
ण्वुल्
निरध्यायकः - निरध्यायिका
तुमुँन्
निरध्येतुम्
तव्य
निरध्येतव्यः - निरध्येतव्या
तृच्
निरध्येता - निरध्येत्री
ल्यप्
निरधीत्य
क्तवतुँ
निरधीतवान् - निरधीतवती
क्त
निरधीतः - निरधीता
शानच्
निरधीयानः - निरधीयाना
यत्
निरध्येयः - निरध्येया
अच्
निरध्ययः - निरध्यया
घञ्
निरध्यायः
क्तिन्
निरधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः