कृदन्तरूपाणि - आङ् + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आध्ययनम्
अनीयर्
आध्ययनीयः - आध्ययनीया
ण्वुल्
आध्यायकः - आध्यायिका
तुमुँन्
आध्येतुम्
तव्य
आध्येतव्यः - आध्येतव्या
तृच्
आध्येता - आध्येत्री
ल्यप्
आधीत्य
क्तवतुँ
आधीतवान् - आधीतवती
क्त
आधीतः - आधीता
शानच्
आधीयानः - आधीयाना
यत्
आध्येयः - आध्येया
अच्
आध्ययः - आध्यया
घञ्
आध्यायः
क्तिन्
आधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः