कृदन्तरूपाणि - वि + इ - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यध्ययनम्
अनीयर्
व्यध्ययनीयः - व्यध्ययनीया
ण्वुल्
व्यध्यायकः - व्यध्यायिका
तुमुँन्
व्यध्येतुम्
तव्य
व्यध्येतव्यः - व्यध्येतव्या
तृच्
व्यध्येता - व्यध्येत्री
ल्यप्
व्यधीत्य
क्तवतुँ
व्यधीतवान् - व्यधीतवती
क्त
व्यधीतः - व्यधीता
शानच्
व्यधीयानः - व्यधीयाना
यत्
व्यध्येयः - व्यध्येया
अच्
व्यध्ययः - व्यध्यया
घञ्
व्यध्यायः
क्तिन्
व्यधीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः