कृदन्तरूपाणि - निर् + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जिगाधयिषणम्
अनीयर्
निर्जिगाधयिषणीयः - निर्जिगाधयिषणीया
ण्वुल्
निर्जिगाधयिषकः - निर्जिगाधयिषिका
तुमुँन्
निर्जिगाधयिषितुम्
तव्य
निर्जिगाधयिषितव्यः - निर्जिगाधयिषितव्या
तृच्
निर्जिगाधयिषिता - निर्जिगाधयिषित्री
ल्यप्
निर्जिगाधयिष्य
क्तवतुँ
निर्जिगाधयिषितवान् - निर्जिगाधयिषितवती
क्त
निर्जिगाधयिषितः - निर्जिगाधयिषिता
शतृँ
निर्जिगाधयिषन् - निर्जिगाधयिषन्ती
शानच्
निर्जिगाधयिषमाणः - निर्जिगाधयिषमाणा
यत्
निर्जिगाधयिष्यः - निर्जिगाधयिष्या
अच्
निर्जिगाधयिषः - निर्जिगाधयिषा
घञ्
निर्जिगाधयिषः
निर्जिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः