कृदन्तरूपाणि - निर् + गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गाधनम्
अनीयर्
निर्गाधनीयः - निर्गाधनीया
ण्वुल्
निर्गाधकः - निर्गाधिका
तुमुँन्
निर्गाधितुम्
तव्य
निर्गाधितव्यः - निर्गाधितव्या
तृच्
निर्गाधिता - निर्गाधित्री
ल्यप्
निर्गाध्य
क्तवतुँ
निर्गाधितवान् - निर्गाधितवती
क्त
निर्गाधितः - निर्गाधिता
शानच्
निर्गाधमानः - निर्गाधमाना
ण्यत्
निर्गाध्यः - निर्गाध्या
अच्
निर्गाधः - निर्गाधा
घञ्
निर्गाधः
निर्गाधा


सनादि प्रत्ययाः

उपसर्गाः