कृदन्तरूपाणि - उत् + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिगाधयिषणम्
अनीयर्
उज्जिगाधयिषणीयः - उज्जिगाधयिषणीया
ण्वुल्
उज्जिगाधयिषकः - उज्जिगाधयिषिका
तुमुँन्
उज्जिगाधयिषितुम्
तव्य
उज्जिगाधयिषितव्यः - उज्जिगाधयिषितव्या
तृच्
उज्जिगाधयिषिता - उज्जिगाधयिषित्री
ल्यप्
उज्जिगाधयिष्य
क्तवतुँ
उज्जिगाधयिषितवान् - उज्जिगाधयिषितवती
क्त
उज्जिगाधयिषितः - उज्जिगाधयिषिता
शतृँ
उज्जिगाधयिषन् - उज्जिगाधयिषन्ती
शानच्
उज्जिगाधयिषमाणः - उज्जिगाधयिषमाणा
यत्
उज्जिगाधयिष्यः - उज्जिगाधयिष्या
अच्
उज्जिगाधयिषः - उज्जिगाधयिषा
घञ्
उज्जिगाधयिषः
उज्जिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः