कृदन्तरूपाणि - सु + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजिगाधयिषणम्
अनीयर्
सुजिगाधयिषणीयः - सुजिगाधयिषणीया
ण्वुल्
सुजिगाधयिषकः - सुजिगाधयिषिका
तुमुँन्
सुजिगाधयिषितुम्
तव्य
सुजिगाधयिषितव्यः - सुजिगाधयिषितव्या
तृच्
सुजिगाधयिषिता - सुजिगाधयिषित्री
ल्यप्
सुजिगाधयिष्य
क्तवतुँ
सुजिगाधयिषितवान् - सुजिगाधयिषितवती
क्त
सुजिगाधयिषितः - सुजिगाधयिषिता
शतृँ
सुजिगाधयिषन् - सुजिगाधयिषन्ती
शानच्
सुजिगाधयिषमाणः - सुजिगाधयिषमाणा
यत्
सुजिगाधयिष्यः - सुजिगाधयिष्या
अच्
सुजिगाधयिषः - सुजिगाधयिषा
घञ्
सुजिगाधयिषः
सुजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः