कृदन्तरूपाणि - अपि + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजिगाधयिषणम्
अनीयर्
अपिजिगाधयिषणीयः - अपिजिगाधयिषणीया
ण्वुल्
अपिजिगाधयिषकः - अपिजिगाधयिषिका
तुमुँन्
अपिजिगाधयिषितुम्
तव्य
अपिजिगाधयिषितव्यः - अपिजिगाधयिषितव्या
तृच्
अपिजिगाधयिषिता - अपिजिगाधयिषित्री
ल्यप्
अपिजिगाधयिष्य
क्तवतुँ
अपिजिगाधयिषितवान् - अपिजिगाधयिषितवती
क्त
अपिजिगाधयिषितः - अपिजिगाधयिषिता
शतृँ
अपिजिगाधयिषन् - अपिजिगाधयिषन्ती
शानच्
अपिजिगाधयिषमाणः - अपिजिगाधयिषमाणा
यत्
अपिजिगाधयिष्यः - अपिजिगाधयिष्या
अच्
अपिजिगाधयिषः - अपिजिगाधयिषा
घञ्
अपिजिगाधयिषः
अपिजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः