कृदन्तरूपाणि - वि + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजिगाधयिषणम्
अनीयर्
विजिगाधयिषणीयः - विजिगाधयिषणीया
ण्वुल्
विजिगाधयिषकः - विजिगाधयिषिका
तुमुँन्
विजिगाधयिषितुम्
तव्य
विजिगाधयिषितव्यः - विजिगाधयिषितव्या
तृच्
विजिगाधयिषिता - विजिगाधयिषित्री
ल्यप्
विजिगाधयिष्य
क्तवतुँ
विजिगाधयिषितवान् - विजिगाधयिषितवती
क्त
विजिगाधयिषितः - विजिगाधयिषिता
शतृँ
विजिगाधयिषन् - विजिगाधयिषन्ती
शानच्
विजिगाधयिषमाणः - विजिगाधयिषमाणा
यत्
विजिगाधयिष्यः - विजिगाधयिष्या
अच्
विजिगाधयिषः - विजिगाधयिषा
घञ्
विजिगाधयिषः
विजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः