कृदन्तरूपाणि - अनु + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजिगाधयिषणम्
अनीयर्
अनुजिगाधयिषणीयः - अनुजिगाधयिषणीया
ण्वुल्
अनुजिगाधयिषकः - अनुजिगाधयिषिका
तुमुँन्
अनुजिगाधयिषितुम्
तव्य
अनुजिगाधयिषितव्यः - अनुजिगाधयिषितव्या
तृच्
अनुजिगाधयिषिता - अनुजिगाधयिषित्री
ल्यप्
अनुजिगाधयिष्य
क्तवतुँ
अनुजिगाधयिषितवान् - अनुजिगाधयिषितवती
क्त
अनुजिगाधयिषितः - अनुजिगाधयिषिता
शतृँ
अनुजिगाधयिषन् - अनुजिगाधयिषन्ती
शानच्
अनुजिगाधयिषमाणः - अनुजिगाधयिषमाणा
यत्
अनुजिगाधयिष्यः - अनुजिगाधयिष्या
अच्
अनुजिगाधयिषः - अनुजिगाधयिषा
घञ्
अनुजिगाधयिषः
अनुजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः