कृदन्तरूपाणि - अधि + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजिगाधयिषणम्
अनीयर्
अधिजिगाधयिषणीयः - अधिजिगाधयिषणीया
ण्वुल्
अधिजिगाधयिषकः - अधिजिगाधयिषिका
तुमुँन्
अधिजिगाधयिषितुम्
तव्य
अधिजिगाधयिषितव्यः - अधिजिगाधयिषितव्या
तृच्
अधिजिगाधयिषिता - अधिजिगाधयिषित्री
ल्यप्
अधिजिगाधयिष्य
क्तवतुँ
अधिजिगाधयिषितवान् - अधिजिगाधयिषितवती
क्त
अधिजिगाधयिषितः - अधिजिगाधयिषिता
शतृँ
अधिजिगाधयिषन् - अधिजिगाधयिषन्ती
शानच्
अधिजिगाधयिषमाणः - अधिजिगाधयिषमाणा
यत्
अधिजिगाधयिष्यः - अधिजिगाधयिष्या
अच्
अधिजिगाधयिषः - अधिजिगाधयिषा
घञ्
अधिजिगाधयिषः
अधिजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः