कृदन्तरूपाणि - प्रति + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिगाधयिषणम्
अनीयर्
प्रतिजिगाधयिषणीयः - प्रतिजिगाधयिषणीया
ण्वुल्
प्रतिजिगाधयिषकः - प्रतिजिगाधयिषिका
तुमुँन्
प्रतिजिगाधयिषितुम्
तव्य
प्रतिजिगाधयिषितव्यः - प्रतिजिगाधयिषितव्या
तृच्
प्रतिजिगाधयिषिता - प्रतिजिगाधयिषित्री
ल्यप्
प्रतिजिगाधयिष्य
क्तवतुँ
प्रतिजिगाधयिषितवान् - प्रतिजिगाधयिषितवती
क्त
प्रतिजिगाधयिषितः - प्रतिजिगाधयिषिता
शतृँ
प्रतिजिगाधयिषन् - प्रतिजिगाधयिषन्ती
शानच्
प्रतिजिगाधयिषमाणः - प्रतिजिगाधयिषमाणा
यत्
प्रतिजिगाधयिष्यः - प्रतिजिगाधयिष्या
अच्
प्रतिजिगाधयिषः - प्रतिजिगाधयिषा
घञ्
प्रतिजिगाधयिषः
प्रतिजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः