कृदन्तरूपाणि - अप + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजिगाधयिषणम्
अनीयर्
अपजिगाधयिषणीयः - अपजिगाधयिषणीया
ण्वुल्
अपजिगाधयिषकः - अपजिगाधयिषिका
तुमुँन्
अपजिगाधयिषितुम्
तव्य
अपजिगाधयिषितव्यः - अपजिगाधयिषितव्या
तृच्
अपजिगाधयिषिता - अपजिगाधयिषित्री
ल्यप्
अपजिगाधयिष्य
क्तवतुँ
अपजिगाधयिषितवान् - अपजिगाधयिषितवती
क्त
अपजिगाधयिषितः - अपजिगाधयिषिता
शतृँ
अपजिगाधयिषन् - अपजिगाधयिषन्ती
शानच्
अपजिगाधयिषमाणः - अपजिगाधयिषमाणा
यत्
अपजिगाधयिष्यः - अपजिगाधयिष्या
अच्
अपजिगाधयिषः - अपजिगाधयिषा
घञ्
अपजिगाधयिषः
अपजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः