कृदन्तरूपाणि - गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगाधयिषणम्
अनीयर्
जिगाधयिषणीयः - जिगाधयिषणीया
ण्वुल्
जिगाधयिषकः - जिगाधयिषिका
तुमुँन्
जिगाधयिषितुम्
तव्य
जिगाधयिषितव्यः - जिगाधयिषितव्या
तृच्
जिगाधयिषिता - जिगाधयिषित्री
क्त्वा
जिगाधयिषित्वा
क्तवतुँ
जिगाधयिषितवान् - जिगाधयिषितवती
क्त
जिगाधयिषितः - जिगाधयिषिता
शतृँ
जिगाधयिषन् - जिगाधयिषन्ती
शानच्
जिगाधयिषमाणः - जिगाधयिषमाणा
यत्
जिगाधयिष्यः - जिगाधयिष्या
अच्
जिगाधयिषः - जिगाधयिषा
घञ्
जिगाधयिषः
जिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः