कृदन्तरूपाणि - अव + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवजिगाधयिषणम्
अनीयर्
अवजिगाधयिषणीयः - अवजिगाधयिषणीया
ण्वुल्
अवजिगाधयिषकः - अवजिगाधयिषिका
तुमुँन्
अवजिगाधयिषितुम्
तव्य
अवजिगाधयिषितव्यः - अवजिगाधयिषितव्या
तृच्
अवजिगाधयिषिता - अवजिगाधयिषित्री
ल्यप्
अवजिगाधयिष्य
क्तवतुँ
अवजिगाधयिषितवान् - अवजिगाधयिषितवती
क्त
अवजिगाधयिषितः - अवजिगाधयिषिता
शतृँ
अवजिगाधयिषन् - अवजिगाधयिषन्ती
शानच्
अवजिगाधयिषमाणः - अवजिगाधयिषमाणा
यत्
अवजिगाधयिष्यः - अवजिगाधयिष्या
अच्
अवजिगाधयिषः - अवजिगाधयिषा
घञ्
अवजिगाधयिषः
अवजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः