कृदन्तरूपाणि - अति + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिजिगाधयिषणम्
अनीयर्
अतिजिगाधयिषणीयः - अतिजिगाधयिषणीया
ण्वुल्
अतिजिगाधयिषकः - अतिजिगाधयिषिका
तुमुँन्
अतिजिगाधयिषितुम्
तव्य
अतिजिगाधयिषितव्यः - अतिजिगाधयिषितव्या
तृच्
अतिजिगाधयिषिता - अतिजिगाधयिषित्री
ल्यप्
अतिजिगाधयिष्य
क्तवतुँ
अतिजिगाधयिषितवान् - अतिजिगाधयिषितवती
क्त
अतिजिगाधयिषितः - अतिजिगाधयिषिता
शतृँ
अतिजिगाधयिषन् - अतिजिगाधयिषन्ती
शानच्
अतिजिगाधयिषमाणः - अतिजिगाधयिषमाणा
यत्
अतिजिगाधयिष्यः - अतिजिगाधयिष्या
अच्
अतिजिगाधयिषः - अतिजिगाधयिषा
घञ्
अतिजिगाधयिषः
अतिजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः