कृदन्तरूपाणि - परा + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजिगाधयिषणम्
अनीयर्
पराजिगाधयिषणीयः - पराजिगाधयिषणीया
ण्वुल्
पराजिगाधयिषकः - पराजिगाधयिषिका
तुमुँन्
पराजिगाधयिषितुम्
तव्य
पराजिगाधयिषितव्यः - पराजिगाधयिषितव्या
तृच्
पराजिगाधयिषिता - पराजिगाधयिषित्री
ल्यप्
पराजिगाधयिष्य
क्तवतुँ
पराजिगाधयिषितवान् - पराजिगाधयिषितवती
क्त
पराजिगाधयिषितः - पराजिगाधयिषिता
शतृँ
पराजिगाधयिषन् - पराजिगाधयिषन्ती
शानच्
पराजिगाधयिषमाणः - पराजिगाधयिषमाणा
यत्
पराजिगाधयिष्यः - पराजिगाधयिष्या
अच्
पराजिगाधयिषः - पराजिगाधयिषा
घञ्
पराजिगाधयिषः
पराजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः