कृदन्तरूपाणि - प्र + गाध् + णिच्+सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रजिगाधयिषणम्
अनीयर्
प्रजिगाधयिषणीयः - प्रजिगाधयिषणीया
ण्वुल्
प्रजिगाधयिषकः - प्रजिगाधयिषिका
तुमुँन्
प्रजिगाधयिषितुम्
तव्य
प्रजिगाधयिषितव्यः - प्रजिगाधयिषितव्या
तृच्
प्रजिगाधयिषिता - प्रजिगाधयिषित्री
ल्यप्
प्रजिगाधयिष्य
क्तवतुँ
प्रजिगाधयिषितवान् - प्रजिगाधयिषितवती
क्त
प्रजिगाधयिषितः - प्रजिगाधयिषिता
शतृँ
प्रजिगाधयिषन् - प्रजिगाधयिषन्ती
शानच्
प्रजिगाधयिषमाणः - प्रजिगाधयिषमाणा
यत्
प्रजिगाधयिष्यः - प्रजिगाधयिष्या
अच्
प्रजिगाधयिषः - प्रजिगाधयिषा
घञ्
प्रजिगाधयिषः
प्रजिगाधयिषा


सनादि प्रत्ययाः

उपसर्गाः