कृदन्तरूपाणि - द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राहणम्
अनीयर्
द्राहणीयः - द्राहणीया
ण्वुल्
द्राहकः - द्राहिका
तुमुँन्
द्राहितुम्
तव्य
द्राहितव्यः - द्राहितव्या
तृच्
द्राहिता - द्राहित्री
क्त्वा
द्राहित्वा
क्तवतुँ
द्राहितवान् - द्राहितवती
क्त
द्राहितः - द्राहिता
शानच्
द्राहमाणः - द्राहमाणा
ण्यत्
द्राह्यः - द्राह्या
अच्
द्राहः - द्राहा
घञ्
द्राहः
द्राहा


सनादि प्रत्ययाः

उपसर्गाः