कृदन्तरूपाणि - प्र + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रद्राहणम्
अनीयर्
प्रद्राहणीयः - प्रद्राहणीया
ण्वुल्
प्रद्राहकः - प्रद्राहिका
तुमुँन्
प्रद्राहितुम्
तव्य
प्रद्राहितव्यः - प्रद्राहितव्या
तृच्
प्रद्राहिता - प्रद्राहित्री
ल्यप्
प्रद्राह्य
क्तवतुँ
प्रद्राहितवान् - प्रद्राहितवती
क्त
प्रद्राहितः - प्रद्राहिता
शानच्
प्रद्राहमाणः - प्रद्राहमाणा
ण्यत्
प्रद्राह्यः - प्रद्राह्या
अच्
प्रद्राहः - प्रद्राहा
घञ्
प्रद्राहः
प्रद्राहा


सनादि प्रत्ययाः

उपसर्गाः