कृदन्तरूपाणि - दुस् + द्राह् - द्राहृँ निद्राक्षये निक्षेप इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्द्राहणम्
अनीयर्
दुर्द्राहणीयः - दुर्द्राहणीया
ण्वुल्
दुर्द्राहकः - दुर्द्राहिका
तुमुँन्
दुर्द्राहितुम्
तव्य
दुर्द्राहितव्यः - दुर्द्राहितव्या
तृच्
दुर्द्राहिता - दुर्द्राहित्री
ल्यप्
दुर्द्राह्य
क्तवतुँ
दुर्द्राहितवान् - दुर्द्राहितवती
क्त
दुर्द्राहितः - दुर्द्राहिता
शानच्
दुर्द्राहमाणः - दुर्द्राहमाणा
ण्यत्
दुर्द्राह्यः - दुर्द्राह्या
अच्
दुर्द्राहः - दुर्द्राहा
घञ्
दुर्द्राहः
दुर्द्राहा


सनादि प्रत्ययाः

उपसर्गाः